निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्घति
निर्लङ्घतः
निर्लङ्घन्ति
मध्यम
निर्लङ्घसि
निर्लङ्घथः
निर्लङ्घथ
उत्तम
निर्लङ्घामि
निर्लङ्घावः
निर्लङ्घामः