निर् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्घत् / निरलङ्घद्
निरलङ्घताम्
निरलङ्घन्
मध्यम
निरलङ्घः
निरलङ्घतम्
निरलङ्घत
उत्तम
निरलङ्घम्
निरलङ्घाव
निरलङ्घाम