निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्खिष्यत
निरलङ्खिष्येताम्
निरलङ्खिष्यन्त
मध्यम
निरलङ्खिष्यथाः
निरलङ्खिष्येथाम्
निरलङ्खिष्यध्वम्
उत्तम
निरलङ्खिष्ये
निरलङ्खिष्यावहि
निरलङ्खिष्यामहि