निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्खिता
निर्लङ्खितारौ
निर्लङ्खितारः
मध्यम
निर्लङ्खितासे
निर्लङ्खितासाथे
निर्लङ्खिताध्वे
उत्तम
निर्लङ्खिताहे
निर्लङ्खितास्वहे
निर्लङ्खितास्महे