निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्ख्यत
निरलङ्ख्येताम्
निरलङ्ख्यन्त
मध्यम
निरलङ्ख्यथाः
निरलङ्ख्येथाम्
निरलङ्ख्यध्वम्
उत्तम
निरलङ्ख्ये
निरलङ्ख्यावहि
निरलङ्ख्यामहि