निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लङ्खति
निर्लङ्खतः
निर्लङ्खन्ति
मध्यम
निर्लङ्खसि
निर्लङ्खथः
निर्लङ्खथ
उत्तम
निर्लङ्खामि
निर्लङ्खावः
निर्लङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ललङ्ख
निर्ललङ्खतुः
निर्ललङ्खुः
मध्यम
निर्ललङ्खिथ
निर्ललङ्खथुः
निर्ललङ्ख
उत्तम
निर्ललङ्ख
निर्ललङ्खिव
निर्ललङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लङ्खिता
निर्लङ्खितारौ
निर्लङ्खितारः
मध्यम
निर्लङ्खितासि
निर्लङ्खितास्थः
निर्लङ्खितास्थ
उत्तम
निर्लङ्खितास्मि
निर्लङ्खितास्वः
निर्लङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लङ्खिष्यति
निर्लङ्खिष्यतः
निर्लङ्खिष्यन्ति
मध्यम
निर्लङ्खिष्यसि
निर्लङ्खिष्यथः
निर्लङ्खिष्यथ
उत्तम
निर्लङ्खिष्यामि
निर्लङ्खिष्यावः
निर्लङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लङ्खतात् / निर्लङ्खताद् / निर्लङ्खतु
निर्लङ्खताम्
निर्लङ्खन्तु
मध्यम
निर्लङ्खतात् / निर्लङ्खताद् / निर्लङ्ख
निर्लङ्खतम्
निर्लङ्खत
उत्तम
निर्लङ्खानि
निर्लङ्खाव
निर्लङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलङ्खत् / निरलङ्खद्
निरलङ्खताम्
निरलङ्खन्
मध्यम
निरलङ्खः
निरलङ्खतम्
निरलङ्खत
उत्तम
निरलङ्खम्
निरलङ्खाव
निरलङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लङ्खेत् / निर्लङ्खेद्
निर्लङ्खेताम्
निर्लङ्खेयुः
मध्यम
निर्लङ्खेः
निर्लङ्खेतम्
निर्लङ्खेत
उत्तम
निर्लङ्खेयम्
निर्लङ्खेव
निर्लङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लङ्ख्यात् / निर्लङ्ख्याद्
निर्लङ्ख्यास्ताम्
निर्लङ्ख्यासुः
मध्यम
निर्लङ्ख्याः
निर्लङ्ख्यास्तम्
निर्लङ्ख्यास्त
उत्तम
निर्लङ्ख्यासम्
निर्लङ्ख्यास्व
निर्लङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलङ्खीत् / निरलङ्खीद्
निरलङ्खिष्टाम्
निरलङ्खिषुः
मध्यम
निरलङ्खीः
निरलङ्खिष्टम्
निरलङ्खिष्ट
उत्तम
निरलङ्खिषम्
निरलङ्खिष्व
निरलङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलङ्खिष्यत् / निरलङ्खिष्यद्
निरलङ्खिष्यताम्
निरलङ्खिष्यन्
मध्यम
निरलङ्खिष्यः
निरलङ्खिष्यतम्
निरलङ्खिष्यत
उत्तम
निरलङ्खिष्यम्
निरलङ्खिष्याव
निरलङ्खिष्याम