निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्खेत् / निर्लङ्खेद्
निर्लङ्खेताम्
निर्लङ्खेयुः
मध्यम
निर्लङ्खेः
निर्लङ्खेतम्
निर्लङ्खेत
उत्तम
निर्लङ्खेयम्
निर्लङ्खेव
निर्लङ्खेम