निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्खतात् / निर्लङ्खताद् / निर्लङ्खतु
निर्लङ्खताम्
निर्लङ्खन्तु
मध्यम
निर्लङ्खतात् / निर्लङ्खताद् / निर्लङ्ख
निर्लङ्खतम्
निर्लङ्खत
उत्तम
निर्लङ्खानि
निर्लङ्खाव
निर्लङ्खाम