निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्लङ्खिष्यति
निर्लङ्खिष्यतः
निर्लङ्खिष्यन्ति
मध्यम
निर्लङ्खिष्यसि
निर्लङ्खिष्यथः
निर्लङ्खिष्यथ
उत्तम
निर्लङ्खिष्यामि
निर्लङ्खिष्यावः
निर्लङ्खिष्यामः