निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्खिष्यत् / निरलङ्खिष्यद्
निरलङ्खिष्यताम्
निरलङ्खिष्यन्
मध्यम
निरलङ्खिष्यः
निरलङ्खिष्यतम्
निरलङ्खिष्यत
उत्तम
निरलङ्खिष्यम्
निरलङ्खिष्याव
निरलङ्खिष्याम