निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरलङ्खीत् / निरलङ्खीद्
निरलङ्खिष्टाम्
निरलङ्खिषुः
मध्यम
निरलङ्खीः
निरलङ्खिष्टम्
निरलङ्खिष्ट
उत्तम
निरलङ्खिषम्
निरलङ्खिष्व
निरलङ्खिष्म