निर् + लङ्ख् धातुरूपाणि - लखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ललङ्ख
निर्ललङ्खतुः
निर्ललङ्खुः
मध्यम
निर्ललङ्खिथ
निर्ललङ्खथुः
निर्ललङ्ख
उत्तम
निर्ललङ्ख
निर्ललङ्खिव
निर्ललङ्खिम