निर् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचते
निर्मचेते
निर्मचन्ते
मध्यम
निर्मचसे
निर्मचेथे
निर्मचध्वे
उत्तम
निर्मचे
निर्मचावहे
निर्मचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मेचे
निर्मेचाते
निर्मेचिरे
मध्यम
निर्मेचिषे
निर्मेचाथे
निर्मेचिध्वे
उत्तम
निर्मेचे
निर्मेचिवहे
निर्मेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचिता
निर्मचितारौ
निर्मचितारः
मध्यम
निर्मचितासे
निर्मचितासाथे
निर्मचिताध्वे
उत्तम
निर्मचिताहे
निर्मचितास्वहे
निर्मचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचिष्यते
निर्मचिष्येते
निर्मचिष्यन्ते
मध्यम
निर्मचिष्यसे
निर्मचिष्येथे
निर्मचिष्यध्वे
उत्तम
निर्मचिष्ये
निर्मचिष्यावहे
निर्मचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचताम्
निर्मचेताम्
निर्मचन्ताम्
मध्यम
निर्मचस्व
निर्मचेथाम्
निर्मचध्वम्
उत्तम
निर्मचै
निर्मचावहै
निर्मचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमचत
निरमचेताम्
निरमचन्त
मध्यम
निरमचथाः
निरमचेथाम्
निरमचध्वम्
उत्तम
निरमचे
निरमचावहि
निरमचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचेत
निर्मचेयाताम्
निर्मचेरन्
मध्यम
निर्मचेथाः
निर्मचेयाथाम्
निर्मचेध्वम्
उत्तम
निर्मचेय
निर्मचेवहि
निर्मचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्मचिषीष्ट
निर्मचिषीयास्ताम्
निर्मचिषीरन्
मध्यम
निर्मचिषीष्ठाः
निर्मचिषीयास्थाम्
निर्मचिषीध्वम्
उत्तम
निर्मचिषीय
निर्मचिषीवहि
निर्मचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमचिष्ट
निरमचिषाताम्
निरमचिषत
मध्यम
निरमचिष्ठाः
निरमचिषाथाम्
निरमचिढ्वम्
उत्तम
निरमचिषि
निरमचिष्वहि
निरमचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरमचिष्यत
निरमचिष्येताम्
निरमचिष्यन्त
मध्यम
निरमचिष्यथाः
निरमचिष्येथाम्
निरमचिष्यध्वम्
उत्तम
निरमचिष्ये
निरमचिष्यावहि
निरमचिष्यामहि