निर् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरमचिष्यत
निरमचिष्येताम्
निरमचिष्यन्त
मध्यम
निरमचिष्यथाः
निरमचिष्येथाम्
निरमचिष्यध्वम्
उत्तम
निरमचिष्ये
निरमचिष्यावहि
निरमचिष्यामहि