निर् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्मचिषीष्ट
निर्मचिषीयास्ताम्
निर्मचिषीरन्
मध्यम
निर्मचिषीष्ठाः
निर्मचिषीयास्थाम्
निर्मचिषीध्वम्
उत्तम
निर्मचिषीय
निर्मचिषीवहि
निर्मचिषीमहि