निर् + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधते
निर्नाधेते
निर्नाधन्ते
मध्यम
निर्नाधसे
निर्नाधेथे
निर्नाधध्वे
उत्तम
निर्नाधे
निर्नाधावहे
निर्नाधामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ननाधे
निर्ननाधाते
निर्ननाधिरे
मध्यम
निर्ननाधिषे
निर्ननाधाथे
निर्ननाधिध्वे
उत्तम
निर्ननाधे
निर्ननाधिवहे
निर्ननाधिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधिता
निर्नाधितारौ
निर्नाधितारः
मध्यम
निर्नाधितासे
निर्नाधितासाथे
निर्नाधिताध्वे
उत्तम
निर्नाधिताहे
निर्नाधितास्वहे
निर्नाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधिष्यते
निर्नाधिष्येते
निर्नाधिष्यन्ते
मध्यम
निर्नाधिष्यसे
निर्नाधिष्येथे
निर्नाधिष्यध्वे
उत्तम
निर्नाधिष्ये
निर्नाधिष्यावहे
निर्नाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधताम्
निर्नाधेताम्
निर्नाधन्ताम्
मध्यम
निर्नाधस्व
निर्नाधेथाम्
निर्नाधध्वम्
उत्तम
निर्नाधै
निर्नाधावहै
निर्नाधामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनाधत
निरनाधेताम्
निरनाधन्त
मध्यम
निरनाधथाः
निरनाधेथाम्
निरनाधध्वम्
उत्तम
निरनाधे
निरनाधावहि
निरनाधामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधेत
निर्नाधेयाताम्
निर्नाधेरन्
मध्यम
निर्नाधेथाः
निर्नाधेयाथाम्
निर्नाधेध्वम्
उत्तम
निर्नाधेय
निर्नाधेवहि
निर्नाधेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नाधिषीष्ट
निर्नाधिषीयास्ताम्
निर्नाधिषीरन्
मध्यम
निर्नाधिषीष्ठाः
निर्नाधिषीयास्थाम्
निर्नाधिषीध्वम्
उत्तम
निर्नाधिषीय
निर्नाधिषीवहि
निर्नाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनाधिष्ट
निरनाधिषाताम्
निरनाधिषत
मध्यम
निरनाधिष्ठाः
निरनाधिषाथाम्
निरनाधिढ्वम्
उत्तम
निरनाधिषि
निरनाधिष्वहि
निरनाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनाधिष्यत
निरनाधिष्येताम्
निरनाधिष्यन्त
मध्यम
निरनाधिष्यथाः
निरनाधिष्येथाम्
निरनाधिष्यध्वम्
उत्तम
निरनाधिष्ये
निरनाधिष्यावहि
निरनाधिष्यामहि