निर् + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरनाधिष्यत
निरनाधिष्येताम्
निरनाधिष्यन्त
मध्यम
निरनाधिष्यथाः
निरनाधिष्येथाम्
निरनाधिष्यध्वम्
उत्तम
निरनाधिष्ये
निरनाधिष्यावहि
निरनाधिष्यामहि