निर् + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरनाधत
निरनाधेताम्
निरनाधन्त
मध्यम
निरनाधथाः
निरनाधेथाम्
निरनाधध्वम्
उत्तम
निरनाधे
निरनाधावहि
निरनाधामहि