निर् + नाध् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्नाधिषीष्ट
निर्नाधिषीयास्ताम्
निर्नाधिषीरन्
मध्यम
निर्नाधिषीष्ठाः
निर्नाधिषीयास्थाम्
निर्नाधिषीध्वम्
उत्तम
निर्नाधिषीय
निर्नाधिषीवहि
निर्नाधिषीमहि