निर् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखति
निर्ध्राखतः
निर्ध्राखन्ति
मध्यम
निर्ध्राखसि
निर्ध्राखथः
निर्ध्राखथ
उत्तम
निर्ध्राखामि
निर्ध्राखावः
निर्ध्राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्दध्राख
निर्दध्राखतुः
निर्दध्राखुः
मध्यम
निर्दध्राखिथ
निर्दध्राखथुः
निर्दध्राख
उत्तम
निर्दध्राख
निर्दध्राखिव
निर्दध्राखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखिता
निर्ध्राखितारौ
निर्ध्राखितारः
मध्यम
निर्ध्राखितासि
निर्ध्राखितास्थः
निर्ध्राखितास्थ
उत्तम
निर्ध्राखितास्मि
निर्ध्राखितास्वः
निर्ध्राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखिष्यति
निर्ध्राखिष्यतः
निर्ध्राखिष्यन्ति
मध्यम
निर्ध्राखिष्यसि
निर्ध्राखिष्यथः
निर्ध्राखिष्यथ
उत्तम
निर्ध्राखिष्यामि
निर्ध्राखिष्यावः
निर्ध्राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखतात् / निर्ध्राखताद् / निर्ध्राखतु
निर्ध्राखताम्
निर्ध्राखन्तु
मध्यम
निर्ध्राखतात् / निर्ध्राखताद् / निर्ध्राख
निर्ध्राखतम्
निर्ध्राखत
उत्तम
निर्ध्राखाणि
निर्ध्राखाव
निर्ध्राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्राखत् / निरध्राखद्
निरध्राखताम्
निरध्राखन्
मध्यम
निरध्राखः
निरध्राखतम्
निरध्राखत
उत्तम
निरध्राखम्
निरध्राखाव
निरध्राखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राखेत् / निर्ध्राखेद्
निर्ध्राखेताम्
निर्ध्राखेयुः
मध्यम
निर्ध्राखेः
निर्ध्राखेतम्
निर्ध्राखेत
उत्तम
निर्ध्राखेयम्
निर्ध्राखेव
निर्ध्राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ध्राख्यात् / निर्ध्राख्याद्
निर्ध्राख्यास्ताम्
निर्ध्राख्यासुः
मध्यम
निर्ध्राख्याः
निर्ध्राख्यास्तम्
निर्ध्राख्यास्त
उत्तम
निर्ध्राख्यासम्
निर्ध्राख्यास्व
निर्ध्राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्राखीत् / निरध्राखीद्
निरध्राखिष्टाम्
निरध्राखिषुः
मध्यम
निरध्राखीः
निरध्राखिष्टम्
निरध्राखिष्ट
उत्तम
निरध्राखिषम्
निरध्राखिष्व
निरध्राखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरध्राखिष्यत् / निरध्राखिष्यद्
निरध्राखिष्यताम्
निरध्राखिष्यन्
मध्यम
निरध्राखिष्यः
निरध्राखिष्यतम्
निरध्राखिष्यत
उत्तम
निरध्राखिष्यम्
निरध्राखिष्याव
निरध्राखिष्याम