निर् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ध्राखेत् / निर्ध्राखेद्
निर्ध्राखेताम्
निर्ध्राखेयुः
मध्यम
निर्ध्राखेः
निर्ध्राखेतम्
निर्ध्राखेत
उत्तम
निर्ध्राखेयम्
निर्ध्राखेव
निर्ध्राखेम