निर् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरध्राखिष्यत् / निरध्राखिष्यद्
निरध्राखिष्यताम्
निरध्राखिष्यन्
मध्यम
निरध्राखिष्यः
निरध्राखिष्यतम्
निरध्राखिष्यत
उत्तम
निरध्राखिष्यम्
निरध्राखिष्याव
निरध्राखिष्याम