निर् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरध्राखीत् / निरध्राखीद्
निरध्राखिष्टाम्
निरध्राखिषुः
मध्यम
निरध्राखीः
निरध्राखिष्टम्
निरध्राखिष्ट
उत्तम
निरध्राखिषम्
निरध्राखिष्व
निरध्राखिष्म