निर् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरध्राखत् / निरध्राखद्
निरध्राखताम्
निरध्राखन्
मध्यम
निरध्राखः
निरध्राखतम्
निरध्राखत
उत्तम
निरध्राखम्
निरध्राखाव
निरध्राखाम