निर् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरद्राखिष्यत् / निरद्राखिष्यद्
निरद्राखिष्यताम्
निरद्राखिष्यन्
मध्यम
निरद्राखिष्यः
निरद्राखिष्यतम्
निरद्राखिष्यत
उत्तम
निरद्राखिष्यम्
निरद्राखिष्याव
निरद्राखिष्याम