निर् + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरढौकिष्यत
निरढौकिष्येताम्
निरढौकिष्यन्त
मध्यम
निरढौकिष्यथाः
निरढौकिष्येथाम्
निरढौकिष्यध्वम्
उत्तम
निरढौकिष्ये
निरढौकिष्यावहि
निरढौकिष्यामहि