निर् + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ढौकते
निर्ढौकेते
निर्ढौकन्ते
मध्यम
निर्ढौकसे
निर्ढौकेथे
निर्ढौकध्वे
उत्तम
निर्ढौके
निर्ढौकावहे
निर्ढौकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्डुढौके
निर्डुढौकाते
निर्डुढौकिरे
मध्यम
निर्डुढौकिषे
निर्डुढौकाथे
निर्डुढौकिध्वे
उत्तम
निर्डुढौके
निर्डुढौकिवहे
निर्डुढौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ढौकिता
निर्ढौकितारौ
निर्ढौकितारः
मध्यम
निर्ढौकितासे
निर्ढौकितासाथे
निर्ढौकिताध्वे
उत्तम
निर्ढौकिताहे
निर्ढौकितास्वहे
निर्ढौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ढौकिष्यते
निर्ढौकिष्येते
निर्ढौकिष्यन्ते
मध्यम
निर्ढौकिष्यसे
निर्ढौकिष्येथे
निर्ढौकिष्यध्वे
उत्तम
निर्ढौकिष्ये
निर्ढौकिष्यावहे
निर्ढौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ढौकताम्
निर्ढौकेताम्
निर्ढौकन्ताम्
मध्यम
निर्ढौकस्व
निर्ढौकेथाम्
निर्ढौकध्वम्
उत्तम
निर्ढौकै
निर्ढौकावहै
निर्ढौकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरढौकत
निरढौकेताम्
निरढौकन्त
मध्यम
निरढौकथाः
निरढौकेथाम्
निरढौकध्वम्
उत्तम
निरढौके
निरढौकावहि
निरढौकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ढौकेत
निर्ढौकेयाताम्
निर्ढौकेरन्
मध्यम
निर्ढौकेथाः
निर्ढौकेयाथाम्
निर्ढौकेध्वम्
उत्तम
निर्ढौकेय
निर्ढौकेवहि
निर्ढौकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ढौकिषीष्ट
निर्ढौकिषीयास्ताम्
निर्ढौकिषीरन्
मध्यम
निर्ढौकिषीष्ठाः
निर्ढौकिषीयास्थाम्
निर्ढौकिषीध्वम्
उत्तम
निर्ढौकिषीय
निर्ढौकिषीवहि
निर्ढौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरढौकिष्ट
निरढौकिषाताम्
निरढौकिषत
मध्यम
निरढौकिष्ठाः
निरढौकिषाथाम्
निरढौकिढ्वम्
उत्तम
निरढौकिषि
निरढौकिष्वहि
निरढौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरढौकिष्यत
निरढौकिष्येताम्
निरढौकिष्यन्त
मध्यम
निरढौकिष्यथाः
निरढौकिष्येथाम्
निरढौकिष्यध्वम्
उत्तम
निरढौकिष्ये
निरढौकिष्यावहि
निरढौकिष्यामहि