निर् + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरढौकत
निरढौकेताम्
निरढौकन्त
मध्यम
निरढौकथाः
निरढौकेथाम्
निरढौकध्वम्
उत्तम
निरढौके
निरढौकावहि
निरढौकामहि