निर् + गाध् धातुरूपाणि - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरगाधिष्यत
निरगाधिष्येताम्
निरगाधिष्यन्त
मध्यम
निरगाधिष्यथाः
निरगाधिष्येथाम्
निरगाधिष्यध्वम्
उत्तम
निरगाधिष्ये
निरगाधिष्यावहि
निरगाधिष्यामहि