निर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरकन्दि
निरकन्दिषाताम्
निरकन्दिषत
मध्यम
निरकन्दिष्ठाः
निरकन्दिषाथाम्
निरकन्दिढ्वम्
उत्तम
निरकन्दिषि
निरकन्दिष्वहि
निरकन्दिष्महि