निर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरकन्द्यत
निरकन्द्येताम्
निरकन्द्यन्त
मध्यम
निरकन्द्यथाः
निरकन्द्येथाम्
निरकन्द्यध्वम्
उत्तम
निरकन्द्ये
निरकन्द्यावहि
निरकन्द्यामहि