निर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्दति
निष्कन्दतः
निष्कन्दन्ति
मध्यम
निष्कन्दसि
निष्कन्दथः
निष्कन्दथ
उत्तम
निष्कन्दामि
निष्कन्दावः
निष्कन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चकन्द
निश्चकन्दतुः
निश्चकन्दुः
मध्यम
निश्चकन्दिथ
निश्चकन्दथुः
निश्चकन्द
उत्तम
निश्चकन्द
निश्चकन्दिव
निश्चकन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्दिता
निष्कन्दितारौ
निष्कन्दितारः
मध्यम
निष्कन्दितासि
निष्कन्दितास्थः
निष्कन्दितास्थ
उत्तम
निष्कन्दितास्मि
निष्कन्दितास्वः
निष्कन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्दिष्यति
निष्कन्दिष्यतः
निष्कन्दिष्यन्ति
मध्यम
निष्कन्दिष्यसि
निष्कन्दिष्यथः
निष्कन्दिष्यथ
उत्तम
निष्कन्दिष्यामि
निष्कन्दिष्यावः
निष्कन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्दतात् / निष्कन्दताद् / निष्कन्दतु
निष्कन्दताम्
निष्कन्दन्तु
मध्यम
निष्कन्दतात् / निष्कन्दताद् / निष्कन्द
निष्कन्दतम्
निष्कन्दत
उत्तम
निष्कन्दानि
निष्कन्दाव
निष्कन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकन्दत् / निरकन्दद्
निरकन्दताम्
निरकन्दन्
मध्यम
निरकन्दः
निरकन्दतम्
निरकन्दत
उत्तम
निरकन्दम्
निरकन्दाव
निरकन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्देत् / निष्कन्देद्
निष्कन्देताम्
निष्कन्देयुः
मध्यम
निष्कन्देः
निष्कन्देतम्
निष्कन्देत
उत्तम
निष्कन्देयम्
निष्कन्देव
निष्कन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कन्द्यात् / निष्कन्द्याद्
निष्कन्द्यास्ताम्
निष्कन्द्यासुः
मध्यम
निष्कन्द्याः
निष्कन्द्यास्तम्
निष्कन्द्यास्त
उत्तम
निष्कन्द्यासम्
निष्कन्द्यास्व
निष्कन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकन्दीत् / निरकन्दीद्
निरकन्दिष्टाम्
निरकन्दिषुः
मध्यम
निरकन्दीः
निरकन्दिष्टम्
निरकन्दिष्ट
उत्तम
निरकन्दिषम्
निरकन्दिष्व
निरकन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकन्दिष्यत् / निरकन्दिष्यद्
निरकन्दिष्यताम्
निरकन्दिष्यन्
मध्यम
निरकन्दिष्यः
निरकन्दिष्यतम्
निरकन्दिष्यत
उत्तम
निरकन्दिष्यम्
निरकन्दिष्याव
निरकन्दिष्याम