निर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरकन्दिष्यत् / निरकन्दिष्यद्
निरकन्दिष्यताम्
निरकन्दिष्यन्
मध्यम
निरकन्दिष्यः
निरकन्दिष्यतम्
निरकन्दिष्यत
उत्तम
निरकन्दिष्यम्
निरकन्दिष्याव
निरकन्दिष्याम