निर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरकन्दत् / निरकन्दद्
निरकन्दताम्
निरकन्दन्
मध्यम
निरकन्दः
निरकन्दतम्
निरकन्दत
उत्तम
निरकन्दम्
निरकन्दाव
निरकन्दाम