निर् + अन्द् धातुरूपाणि - अदिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरन्द्यात् / निरन्द्याद्
निरन्द्यास्ताम्
निरन्द्यासुः
मध्यम
निरन्द्याः
निरन्द्यास्तम्
निरन्द्यास्त
उत्तम
निरन्द्यासम्
निरन्द्यास्व
निरन्द्यास्म