निन्द् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

णिदिँ कुत्सायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निन्द्यात् / निन्द्याद्
निन्द्यास्ताम्
निन्द्यासुः
मध्यम
निन्द्याः
निन्द्यास्तम्
निन्द्यास्त
उत्तम
निन्द्यासम्
निन्द्यास्व
निन्द्यास्म