ध्वज् धातुरूपाणि - ध्वजँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्वजिष्यत
अध्वजिष्येताम्
अध्वजिष्यन्त
मध्यम
अध्वजिष्यथाः
अध्वजिष्येथाम्
अध्वजिष्यध्वम्
उत्तम
अध्वजिष्ये
अध्वजिष्यावहि
अध्वजिष्यामहि