ध्वज् धातुरूपाणि - ध्वजँ गतौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्वजिषीष्ट
ध्वजिषीयास्ताम्
ध्वजिषीरन्
मध्यम
ध्वजिषीष्ठाः
ध्वजिषीयास्थाम्
ध्वजिषीध्वम्
उत्तम
ध्वजिषीय
ध्वजिषीवहि
ध्वजिषीमहि