ध्वज् धातुरूपाणि - ध्वजँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्वजिष्यति
ध्वजिष्यतः
ध्वजिष्यन्ति
मध्यम
ध्वजिष्यसि
ध्वजिष्यथः
ध्वजिष्यथ
उत्तम
ध्वजिष्यामि
ध्वजिष्यावः
ध्वजिष्यामः