ध्वज् धातुरूपाणि - ध्वजँ गतौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्वजिता
ध्वजितारौ
ध्वजितारः
मध्यम
ध्वजितासि
ध्वजितास्थः
ध्वजितास्थ
उत्तम
ध्वजितास्मि
ध्वजितास्वः
ध्वजितास्मः