ध्वज् धातुरूपाणि - ध्वजँ गतौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्वज्यात् / ध्वज्याद्
ध्वज्यास्ताम्
ध्वज्यासुः
मध्यम
ध्वज्याः
ध्वज्यास्तम्
ध्वज्यास्त
उत्तम
ध्वज्यासम्
ध्वज्यास्व
ध्वज्यास्म