ध्रै धातुरूपाणि - ध्रै तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्रायिषीष्ट / ध्रेषीष्ट / ध्रासीष्ट
ध्रायिषीयास्ताम् / ध्रेषीयास्ताम् / ध्रासीयास्ताम्
ध्रायिषीरन् / ध्रेषीरन् / ध्रासीरन्
मध्यम
ध्रायिषीष्ठाः / ध्रेषीष्ठाः / ध्रासीष्ठाः
ध्रायिषीयास्थाम् / ध्रेषीयास्थाम् / ध्रासीयास्थाम्
ध्रायिषीढ्वम् / ध्रायिषीध्वम् / ध्रेषीढ्वम् / ध्रासीध्वम्
उत्तम
ध्रायिषीय / ध्रेषीय / ध्रासीय
ध्रायिषीवहि / ध्रेषीवहि / ध्रासीवहि
ध्रायिषीमहि / ध्रेषीमहि / ध्रासीमहि