ध्रै धातुरूपाणि - ध्रै तृप्तौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्रेयात् / ध्रेयाद् / ध्रायात् / ध्रायाद्
ध्रेयास्ताम् / ध्रायास्ताम्
ध्रेयासुः / ध्रायासुः
मध्यम
ध्रेयाः / ध्रायाः
ध्रेयास्तम् / ध्रायास्तम्
ध्रेयास्त / ध्रायास्त
उत्तम
ध्रेयासम् / ध्रायासम्
ध्रेयास्व / ध्रायास्व
ध्रेयास्म / ध्रायास्म