ध्यै धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

ध्यै चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्यायिष्यते / ध्यास्यते
ध्यायिष्येते / ध्यास्येते
ध्यायिष्यन्ते / ध्यास्यन्ते
मध्यम
ध्यायिष्यसे / ध्यास्यसे
ध्यायिष्येथे / ध्यास्येथे
ध्यायिष्यध्वे / ध्यास्यध्वे
उत्तम
ध्यायिष्ये / ध्यास्ये
ध्यायिष्यावहे / ध्यास्यावहे
ध्यायिष्यामहे / ध्यास्यामहे