ध्यै धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ध्यै चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्यायिता / ध्याता
ध्यायितारौ / ध्यातारौ
ध्यायितारः / ध्यातारः
मध्यम
ध्यायितासे / ध्यातासे
ध्यायितासाथे / ध्यातासाथे
ध्यायिताध्वे / ध्याताध्वे
उत्तम
ध्यायिताहे / ध्याताहे
ध्यायितास्वहे / ध्यातास्वहे
ध्यायितास्महे / ध्यातास्महे