ध्यै धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ध्यै चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्यायिषीष्ट / ध्येषीष्ट / ध्यासीष्ट
ध्यायिषीयास्ताम् / ध्येषीयास्ताम् / ध्यासीयास्ताम्
ध्यायिषीरन् / ध्येषीरन् / ध्यासीरन्
मध्यम
ध्यायिषीष्ठाः / ध्येषीष्ठाः / ध्यासीष्ठाः
ध्यायिषीयास्थाम् / ध्येषीयास्थाम् / ध्यासीयास्थाम्
ध्यायिषीढ्वम् / ध्यायिषीध्वम् / ध्येषीढ्वम् / ध्यासीध्वम्
उत्तम
ध्यायिषीय / ध्येषीय / ध्यासीय
ध्यायिषीवहि / ध्येषीवहि / ध्यासीवहि
ध्यायिषीमहि / ध्येषीमहि / ध्यासीमहि