ध्यै धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ध्यै चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्येयात् / ध्येयाद् / ध्यायात् / ध्यायाद्
ध्येयास्ताम् / ध्यायास्ताम्
ध्येयासुः / ध्यायासुः
मध्यम
ध्येयाः / ध्यायाः
ध्येयास्तम् / ध्यायास्तम्
ध्येयास्त / ध्यायास्त
उत्तम
ध्येयासम् / ध्यायासम्
ध्येयास्व / ध्यायास्व
ध्येयास्म / ध्यायास्म