ध्मा धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्मायिष्यते / ध्मास्यते
ध्मायिष्येते / ध्मास्येते
ध्मायिष्यन्ते / ध्मास्यन्ते
मध्यम
ध्मायिष्यसे / ध्मास्यसे
ध्मायिष्येथे / ध्मास्येथे
ध्मायिष्यध्वे / ध्मास्यध्वे
उत्तम
ध्मायिष्ये / ध्मास्ये
ध्मायिष्यावहे / ध्मास्यावहे
ध्मायिष्यामहे / ध्मास्यामहे