ध्मा धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्मायिष्यत / अध्मास्यत
अध्मायिष्येताम् / अध्मास्येताम्
अध्मायिष्यन्त / अध्मास्यन्त
मध्यम
अध्मायिष्यथाः / अध्मास्यथाः
अध्मायिष्येथाम् / अध्मास्येथाम्
अध्मायिष्यध्वम् / अध्मास्यध्वम्
उत्तम
अध्मायिष्ये / अध्मास्ये
अध्मायिष्यावहि / अध्मास्यावहि
अध्मायिष्यामहि / अध्मास्यामहि