ध्मा धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ध्मा शब्दाग्निसंयोगयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ध्मायिता / ध्माता
ध्मायितारौ / ध्मातारौ
ध्मायितारः / ध्मातारः
मध्यम
ध्मायितासे / ध्मातासे
ध्मायितासाथे / ध्मातासाथे
ध्मायिताध्वे / ध्माताध्वे
उत्तम
ध्मायिताहे / ध्माताहे
ध्मायितास्वहे / ध्मातास्वहे
ध्मायितास्महे / ध्मातास्महे